सुबन्तावली ?जरमाण

Roma

पुमान्एकद्विबहु
प्रथमाजरमाणः जरमाणौ जरमाणाः
सम्बोधनम्जरमाण जरमाणौ जरमाणाः
द्वितीयाजरमाणम् जरमाणौ जरमाणान्
तृतीयाजरमाणेन जरमाणाभ्याम् जरमाणैः जरमाणेभिः
चतुर्थीजरमाणाय जरमाणाभ्याम् जरमाणेभ्यः
पञ्चमीजरमाणात् जरमाणाभ्याम् जरमाणेभ्यः
षष्ठीजरमाणस्य जरमाणयोः जरमाणानाम्
सप्तमीजरमाणे जरमाणयोः जरमाणेषु

समास जरमाण

अव्यय ॰जरमाणम् ॰जरमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria