Declension table of ?japyamāna

Deva

NeuterSingularDualPlural
Nominativejapyamānam japyamāne japyamānāni
Vocativejapyamāna japyamāne japyamānāni
Accusativejapyamānam japyamāne japyamānāni
Instrumentaljapyamānena japyamānābhyām japyamānaiḥ
Dativejapyamānāya japyamānābhyām japyamānebhyaḥ
Ablativejapyamānāt japyamānābhyām japyamānebhyaḥ
Genitivejapyamānasya japyamānayoḥ japyamānānām
Locativejapyamāne japyamānayoḥ japyamāneṣu

Compound japyamāna -

Adverb -japyamānam -japyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria