Declension table of ?japtavatī

Deva

FeminineSingularDualPlural
Nominativejaptavatī japtavatyau japtavatyaḥ
Vocativejaptavati japtavatyau japtavatyaḥ
Accusativejaptavatīm japtavatyau japtavatīḥ
Instrumentaljaptavatyā japtavatībhyām japtavatībhiḥ
Dativejaptavatyai japtavatībhyām japtavatībhyaḥ
Ablativejaptavatyāḥ japtavatībhyām japtavatībhyaḥ
Genitivejaptavatyāḥ japtavatyoḥ japtavatīnām
Locativejaptavatyām japtavatyoḥ japtavatīṣu

Compound japtavati - japtavatī -

Adverb -japtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria