Declension table of ?japtavat

Deva

NeuterSingularDualPlural
Nominativejaptavat japtavantī japtavatī japtavanti
Vocativejaptavat japtavantī japtavatī japtavanti
Accusativejaptavat japtavantī japtavatī japtavanti
Instrumentaljaptavatā japtavadbhyām japtavadbhiḥ
Dativejaptavate japtavadbhyām japtavadbhyaḥ
Ablativejaptavataḥ japtavadbhyām japtavadbhyaḥ
Genitivejaptavataḥ japtavatoḥ japtavatām
Locativejaptavati japtavatoḥ japtavatsu

Adverb -japtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria