Declension table of ?japta

Deva

NeuterSingularDualPlural
Nominativejaptam japte japtāni
Vocativejapta japte japtāni
Accusativejaptam japte japtāni
Instrumentaljaptena japtābhyām japtaiḥ
Dativejaptāya japtābhyām japtebhyaḥ
Ablativejaptāt japtābhyām japtebhyaḥ
Genitivejaptasya japtayoḥ japtānām
Locativejapte japtayoḥ japteṣu

Compound japta -

Adverb -japtam -japtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria