Declension table of ?japta

Deva

MasculineSingularDualPlural
Nominativejaptaḥ japtau japtāḥ
Vocativejapta japtau japtāḥ
Accusativejaptam japtau japtān
Instrumentaljaptena japtābhyām japtaiḥ japtebhiḥ
Dativejaptāya japtābhyām japtebhyaḥ
Ablativejaptāt japtābhyām japtebhyaḥ
Genitivejaptasya japtayoḥ japtānām
Locativejapte japtayoḥ japteṣu

Compound japta -

Adverb -japtam -japtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria