Declension table of ?japitavatī

Deva

FeminineSingularDualPlural
Nominativejapitavatī japitavatyau japitavatyaḥ
Vocativejapitavati japitavatyau japitavatyaḥ
Accusativejapitavatīm japitavatyau japitavatīḥ
Instrumentaljapitavatyā japitavatībhyām japitavatībhiḥ
Dativejapitavatyai japitavatībhyām japitavatībhyaḥ
Ablativejapitavatyāḥ japitavatībhyām japitavatībhyaḥ
Genitivejapitavatyāḥ japitavatyoḥ japitavatīnām
Locativejapitavatyām japitavatyoḥ japitavatīṣu

Compound japitavati - japitavatī -

Adverb -japitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria