Declension table of ?japitavat

Deva

MasculineSingularDualPlural
Nominativejapitavān japitavantau japitavantaḥ
Vocativejapitavan japitavantau japitavantaḥ
Accusativejapitavantam japitavantau japitavataḥ
Instrumentaljapitavatā japitavadbhyām japitavadbhiḥ
Dativejapitavate japitavadbhyām japitavadbhyaḥ
Ablativejapitavataḥ japitavadbhyām japitavadbhyaḥ
Genitivejapitavataḥ japitavatoḥ japitavatām
Locativejapitavati japitavatoḥ japitavatsu

Compound japitavat -

Adverb -japitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria