Declension table of ?japitā

Deva

FeminineSingularDualPlural
Nominativejapitā japite japitāḥ
Vocativejapite japite japitāḥ
Accusativejapitām japite japitāḥ
Instrumentaljapitayā japitābhyām japitābhiḥ
Dativejapitāyai japitābhyām japitābhyaḥ
Ablativejapitāyāḥ japitābhyām japitābhyaḥ
Genitivejapitāyāḥ japitayoḥ japitānām
Locativejapitāyām japitayoḥ japitāsu

Adverb -japitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria