Declension table of ?japita

Deva

NeuterSingularDualPlural
Nominativejapitam japite japitāni
Vocativejapita japite japitāni
Accusativejapitam japite japitāni
Instrumentaljapitena japitābhyām japitaiḥ
Dativejapitāya japitābhyām japitebhyaḥ
Ablativejapitāt japitābhyām japitebhyaḥ
Genitivejapitasya japitayoḥ japitānām
Locativejapite japitayoḥ japiteṣu

Compound japita -

Adverb -japitam -japitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria