Declension table of ?japiṣyat

Deva

MasculineSingularDualPlural
Nominativejapiṣyan japiṣyantau japiṣyantaḥ
Vocativejapiṣyan japiṣyantau japiṣyantaḥ
Accusativejapiṣyantam japiṣyantau japiṣyataḥ
Instrumentaljapiṣyatā japiṣyadbhyām japiṣyadbhiḥ
Dativejapiṣyate japiṣyadbhyām japiṣyadbhyaḥ
Ablativejapiṣyataḥ japiṣyadbhyām japiṣyadbhyaḥ
Genitivejapiṣyataḥ japiṣyatoḥ japiṣyatām
Locativejapiṣyati japiṣyatoḥ japiṣyatsu

Compound japiṣyat -

Adverb -japiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria