Declension table of ?japiṣyantī

Deva

FeminineSingularDualPlural
Nominativejapiṣyantī japiṣyantyau japiṣyantyaḥ
Vocativejapiṣyanti japiṣyantyau japiṣyantyaḥ
Accusativejapiṣyantīm japiṣyantyau japiṣyantīḥ
Instrumentaljapiṣyantyā japiṣyantībhyām japiṣyantībhiḥ
Dativejapiṣyantyai japiṣyantībhyām japiṣyantībhyaḥ
Ablativejapiṣyantyāḥ japiṣyantībhyām japiṣyantībhyaḥ
Genitivejapiṣyantyāḥ japiṣyantyoḥ japiṣyantīnām
Locativejapiṣyantyām japiṣyantyoḥ japiṣyantīṣu

Compound japiṣyanti - japiṣyantī -

Adverb -japiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria