सुबन्तावली ?जपयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाजपयज्ञः जपयज्ञौ जपयज्ञाः
सम्बोधनम्जपयज्ञ जपयज्ञौ जपयज्ञाः
द्वितीयाजपयज्ञम् जपयज्ञौ जपयज्ञान्
तृतीयाजपयज्ञेन जपयज्ञाभ्याम् जपयज्ञैः जपयज्ञेभिः
चतुर्थीजपयज्ञाय जपयज्ञाभ्याम् जपयज्ञेभ्यः
पञ्चमीजपयज्ञात् जपयज्ञाभ्याम् जपयज्ञेभ्यः
षष्ठीजपयज्ञस्य जपयज्ञयोः जपयज्ञानाम्
सप्तमीजपयज्ञे जपयज्ञयोः जपयज्ञेषु

समास जपयज्ञ

अव्यय ॰जपयज्ञम् ॰जपयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria