Declension table of japāpuṣpa

Deva

NeuterSingularDualPlural
Nominativejapāpuṣpam japāpuṣpe japāpuṣpāṇi
Vocativejapāpuṣpa japāpuṣpe japāpuṣpāṇi
Accusativejapāpuṣpam japāpuṣpe japāpuṣpāṇi
Instrumentaljapāpuṣpeṇa japāpuṣpābhyām japāpuṣpaiḥ
Dativejapāpuṣpāya japāpuṣpābhyām japāpuṣpebhyaḥ
Ablativejapāpuṣpāt japāpuṣpābhyām japāpuṣpebhyaḥ
Genitivejapāpuṣpasya japāpuṣpayoḥ japāpuṣpāṇām
Locativejapāpuṣpe japāpuṣpayoḥ japāpuṣpeṣu

Compound japāpuṣpa -

Adverb -japāpuṣpam -japāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria