Declension table of ?janyamāna

Deva

NeuterSingularDualPlural
Nominativejanyamānam janyamāne janyamānāni
Vocativejanyamāna janyamāne janyamānāni
Accusativejanyamānam janyamāne janyamānāni
Instrumentaljanyamānena janyamānābhyām janyamānaiḥ
Dativejanyamānāya janyamānābhyām janyamānebhyaḥ
Ablativejanyamānāt janyamānābhyām janyamānebhyaḥ
Genitivejanyamānasya janyamānayoḥ janyamānānām
Locativejanyamāne janyamānayoḥ janyamāneṣu

Compound janyamāna -

Adverb -janyamānam -janyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria