Declension table of ?janyamāna

Deva

MasculineSingularDualPlural
Nominativejanyamānaḥ janyamānau janyamānāḥ
Vocativejanyamāna janyamānau janyamānāḥ
Accusativejanyamānam janyamānau janyamānān
Instrumentaljanyamānena janyamānābhyām janyamānaiḥ janyamānebhiḥ
Dativejanyamānāya janyamānābhyām janyamānebhyaḥ
Ablativejanyamānāt janyamānābhyām janyamānebhyaḥ
Genitivejanyamānasya janyamānayoḥ janyamānānām
Locativejanyamāne janyamānayoḥ janyamāneṣu

Compound janyamāna -

Adverb -janyamānam -janyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria