Declension table of ?janya

Deva

NeuterSingularDualPlural
Nominativejanyam janye janyāni
Vocativejanya janye janyāni
Accusativejanyam janye janyāni
Instrumentaljanyena janyābhyām janyaiḥ
Dativejanyāya janyābhyām janyebhyaḥ
Ablativejanyāt janyābhyām janyebhyaḥ
Genitivejanyasya janyayoḥ janyānām
Locativejanye janyayoḥ janyeṣu

Compound janya -

Adverb -janyam -janyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria