Declension table of jantu

Deva

MasculineSingularDualPlural
Nominativejantuḥ jantū jantavaḥ
Vocativejanto jantū jantavaḥ
Accusativejantum jantū jantūn
Instrumentaljantunā jantubhyām jantubhiḥ
Dativejantave jantubhyām jantubhyaḥ
Ablativejantoḥ jantubhyām jantubhyaḥ
Genitivejantoḥ jantvoḥ jantūnām
Locativejantau jantvoḥ jantuṣu

Compound jantu -

Adverb -jantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria