Declension table of janmamṛtyujarāduḥkha

Deva

NeuterSingularDualPlural
Nominativejanmamṛtyujarāduḥkham janmamṛtyujarāduḥkhe janmamṛtyujarāduḥkhāni
Vocativejanmamṛtyujarāduḥkha janmamṛtyujarāduḥkhe janmamṛtyujarāduḥkhāni
Accusativejanmamṛtyujarāduḥkham janmamṛtyujarāduḥkhe janmamṛtyujarāduḥkhāni
Instrumentaljanmamṛtyujarāduḥkhena janmamṛtyujarāduḥkhābhyām janmamṛtyujarāduḥkhaiḥ
Dativejanmamṛtyujarāduḥkhāya janmamṛtyujarāduḥkhābhyām janmamṛtyujarāduḥkhebhyaḥ
Ablativejanmamṛtyujarāduḥkhāt janmamṛtyujarāduḥkhābhyām janmamṛtyujarāduḥkhebhyaḥ
Genitivejanmamṛtyujarāduḥkhasya janmamṛtyujarāduḥkhayoḥ janmamṛtyujarāduḥkhānām
Locativejanmamṛtyujarāduḥkhe janmamṛtyujarāduḥkhayoḥ janmamṛtyujarāduḥkheṣu

Compound janmamṛtyujarāduḥkha -

Adverb -janmamṛtyujarāduḥkham -janmamṛtyujarāduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria