Declension table of janmamṛtyujarā

Deva

FeminineSingularDualPlural
Nominativejanmamṛtyujarā janmamṛtyujare janmamṛtyujarāḥ
Vocativejanmamṛtyujare janmamṛtyujare janmamṛtyujarāḥ
Accusativejanmamṛtyujarām janmamṛtyujare janmamṛtyujarāḥ
Instrumentaljanmamṛtyujarayā janmamṛtyujarābhyām janmamṛtyujarābhiḥ
Dativejanmamṛtyujarāyai janmamṛtyujarābhyām janmamṛtyujarābhyaḥ
Ablativejanmamṛtyujarāyāḥ janmamṛtyujarābhyām janmamṛtyujarābhyaḥ
Genitivejanmamṛtyujarāyāḥ janmamṛtyujarayoḥ janmamṛtyujarāṇām
Locativejanmamṛtyujarāyām janmamṛtyujarayoḥ janmamṛtyujarāsu

Adverb -janmamṛtyujaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria