Declension table of janmadivasa

Deva

MasculineSingularDualPlural
Nominativejanmadivasaḥ janmadivasau janmadivasāḥ
Vocativejanmadivasa janmadivasau janmadivasāḥ
Accusativejanmadivasam janmadivasau janmadivasān
Instrumentaljanmadivasena janmadivasābhyām janmadivasaiḥ janmadivasebhiḥ
Dativejanmadivasāya janmadivasābhyām janmadivasebhyaḥ
Ablativejanmadivasāt janmadivasābhyām janmadivasebhyaḥ
Genitivejanmadivasasya janmadivasayoḥ janmadivasānām
Locativejanmadivase janmadivasayoḥ janmadivaseṣu

Compound janmadivasa -

Adverb -janmadivasam -janmadivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria