सुबन्तावली ?जन्मभूमिभूत

Roma

पुमान्एकद्विबहु
प्रथमाजन्मभूमिभूतः जन्मभूमिभूतौ जन्मभूमिभूताः
सम्बोधनम्जन्मभूमिभूत जन्मभूमिभूतौ जन्मभूमिभूताः
द्वितीयाजन्मभूमिभूतम् जन्मभूमिभूतौ जन्मभूमिभूतान्
तृतीयाजन्मभूमिभूतेन जन्मभूमिभूताभ्याम् जन्मभूमिभूतैः जन्मभूमिभूतेभिः
चतुर्थीजन्मभूमिभूताय जन्मभूमिभूताभ्याम् जन्मभूमिभूतेभ्यः
पञ्चमीजन्मभूमिभूतात् जन्मभूमिभूताभ्याम् जन्मभूमिभूतेभ्यः
षष्ठीजन्मभूमिभूतस्य जन्मभूमिभूतयोः जन्मभूमिभूतानाम्
सप्तमीजन्मभूमिभूते जन्मभूमिभूतयोः जन्मभूमिभूतेषु

समास जन्मभूमिभूत

अव्यय ॰जन्मभूमिभूतम् ॰जन्मभूमिभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria