Declension table of janmabhāj

Deva

NeuterSingularDualPlural
Nominativejanmabhāk janmabhājī janmabhāñji
Vocativejanmabhāk janmabhājī janmabhāñji
Accusativejanmabhāk janmabhājī janmabhāñji
Instrumentaljanmabhājā janmabhāgbhyām janmabhāgbhiḥ
Dativejanmabhāje janmabhāgbhyām janmabhāgbhyaḥ
Ablativejanmabhājaḥ janmabhāgbhyām janmabhāgbhyaḥ
Genitivejanmabhājaḥ janmabhājoḥ janmabhājām
Locativejanmabhāji janmabhājoḥ janmabhākṣu

Compound janmabhāk -

Adverb -janmabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria