Declension table of janmāntara

Deva

NeuterSingularDualPlural
Nominativejanmāntaram janmāntare janmāntarāṇi
Vocativejanmāntara janmāntare janmāntarāṇi
Accusativejanmāntaram janmāntare janmāntarāṇi
Instrumentaljanmāntareṇa janmāntarābhyām janmāntaraiḥ
Dativejanmāntarāya janmāntarābhyām janmāntarebhyaḥ
Ablativejanmāntarāt janmāntarābhyām janmāntarebhyaḥ
Genitivejanmāntarasya janmāntarayoḥ janmāntarāṇām
Locativejanmāntare janmāntarayoḥ janmāntareṣu

Compound janmāntara -

Adverb -janmāntaram -janmāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria