Declension table of ?janitavat

Deva

MasculineSingularDualPlural
Nominativejanitavān janitavantau janitavantaḥ
Vocativejanitavan janitavantau janitavantaḥ
Accusativejanitavantam janitavantau janitavataḥ
Instrumentaljanitavatā janitavadbhyām janitavadbhiḥ
Dativejanitavate janitavadbhyām janitavadbhyaḥ
Ablativejanitavataḥ janitavadbhyām janitavadbhyaḥ
Genitivejanitavataḥ janitavatoḥ janitavatām
Locativejanitavati janitavatoḥ janitavatsu

Compound janitavat -

Adverb -janitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria