Declension table of ?janita

Deva

NeuterSingularDualPlural
Nominativejanitam janite janitāni
Vocativejanita janite janitāni
Accusativejanitam janite janitāni
Instrumentaljanitena janitābhyām janitaiḥ
Dativejanitāya janitābhyām janitebhyaḥ
Ablativejanitāt janitābhyām janitebhyaḥ
Genitivejanitasya janitayoḥ janitānām
Locativejanite janitayoḥ janiteṣu

Compound janita -

Adverb -janitam -janitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria