Declension table of janitṛ

Deva

MasculineSingularDualPlural
Nominativejanitā janitārau janitāraḥ
Vocativejanitaḥ janitārau janitāraḥ
Accusativejanitāram janitārau janitṝn
Instrumentaljanitrā janitṛbhyām janitṛbhiḥ
Dativejanitre janitṛbhyām janitṛbhyaḥ
Ablativejanituḥ janitṛbhyām janitṛbhyaḥ
Genitivejanituḥ janitroḥ janitṝṇām
Locativejanitari janitroḥ janitṛṣu

Compound janitṛ -

Adverb -janitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria