Declension table of janīna

Deva

NeuterSingularDualPlural
Nominativejanīnam janīne janīnāni
Vocativejanīna janīne janīnāni
Accusativejanīnam janīne janīnāni
Instrumentaljanīnena janīnābhyām janīnaiḥ
Dativejanīnāya janīnābhyām janīnebhyaḥ
Ablativejanīnāt janīnābhyām janīnebhyaḥ
Genitivejanīnasya janīnayoḥ janīnānām
Locativejanīne janīnayoḥ janīneṣu

Compound janīna -

Adverb -janīnam -janīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria