Declension table of ?janiṣyat

Deva

NeuterSingularDualPlural
Nominativejaniṣyat janiṣyantī janiṣyatī janiṣyanti
Vocativejaniṣyat janiṣyantī janiṣyatī janiṣyanti
Accusativejaniṣyat janiṣyantī janiṣyatī janiṣyanti
Instrumentaljaniṣyatā janiṣyadbhyām janiṣyadbhiḥ
Dativejaniṣyate janiṣyadbhyām janiṣyadbhyaḥ
Ablativejaniṣyataḥ janiṣyadbhyām janiṣyadbhyaḥ
Genitivejaniṣyataḥ janiṣyatoḥ janiṣyatām
Locativejaniṣyati janiṣyatoḥ janiṣyatsu

Adverb -janiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria