Declension table of ?janiṣyat

Deva

MasculineSingularDualPlural
Nominativejaniṣyan janiṣyantau janiṣyantaḥ
Vocativejaniṣyan janiṣyantau janiṣyantaḥ
Accusativejaniṣyantam janiṣyantau janiṣyataḥ
Instrumentaljaniṣyatā janiṣyadbhyām janiṣyadbhiḥ
Dativejaniṣyate janiṣyadbhyām janiṣyadbhyaḥ
Ablativejaniṣyataḥ janiṣyadbhyām janiṣyadbhyaḥ
Genitivejaniṣyataḥ janiṣyatoḥ janiṣyatām
Locativejaniṣyati janiṣyatoḥ janiṣyatsu

Compound janiṣyat -

Adverb -janiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria