Declension table of ?janiṣyantī

Deva

FeminineSingularDualPlural
Nominativejaniṣyantī janiṣyantyau janiṣyantyaḥ
Vocativejaniṣyanti janiṣyantyau janiṣyantyaḥ
Accusativejaniṣyantīm janiṣyantyau janiṣyantīḥ
Instrumentaljaniṣyantyā janiṣyantībhyām janiṣyantībhiḥ
Dativejaniṣyantyai janiṣyantībhyām janiṣyantībhyaḥ
Ablativejaniṣyantyāḥ janiṣyantībhyām janiṣyantībhyaḥ
Genitivejaniṣyantyāḥ janiṣyantyoḥ janiṣyantīnām
Locativejaniṣyantyām janiṣyantyoḥ janiṣyantīṣu

Compound janiṣyanti - janiṣyantī -

Adverb -janiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria