Declension table of ?janiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejaniṣyamāṇā janiṣyamāṇe janiṣyamāṇāḥ
Vocativejaniṣyamāṇe janiṣyamāṇe janiṣyamāṇāḥ
Accusativejaniṣyamāṇām janiṣyamāṇe janiṣyamāṇāḥ
Instrumentaljaniṣyamāṇayā janiṣyamāṇābhyām janiṣyamāṇābhiḥ
Dativejaniṣyamāṇāyai janiṣyamāṇābhyām janiṣyamāṇābhyaḥ
Ablativejaniṣyamāṇāyāḥ janiṣyamāṇābhyām janiṣyamāṇābhyaḥ
Genitivejaniṣyamāṇāyāḥ janiṣyamāṇayoḥ janiṣyamāṇānām
Locativejaniṣyamāṇāyām janiṣyamāṇayoḥ janiṣyamāṇāsu

Adverb -janiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria