Declension table of ?janiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejaniṣyamāṇam janiṣyamāṇe janiṣyamāṇāni
Vocativejaniṣyamāṇa janiṣyamāṇe janiṣyamāṇāni
Accusativejaniṣyamāṇam janiṣyamāṇe janiṣyamāṇāni
Instrumentaljaniṣyamāṇena janiṣyamāṇābhyām janiṣyamāṇaiḥ
Dativejaniṣyamāṇāya janiṣyamāṇābhyām janiṣyamāṇebhyaḥ
Ablativejaniṣyamāṇāt janiṣyamāṇābhyām janiṣyamāṇebhyaḥ
Genitivejaniṣyamāṇasya janiṣyamāṇayoḥ janiṣyamāṇānām
Locativejaniṣyamāṇe janiṣyamāṇayoḥ janiṣyamāṇeṣu

Compound janiṣyamāṇa -

Adverb -janiṣyamāṇam -janiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria