Declension table of ?janiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejaniṣyamāṇaḥ janiṣyamāṇau janiṣyamāṇāḥ
Vocativejaniṣyamāṇa janiṣyamāṇau janiṣyamāṇāḥ
Accusativejaniṣyamāṇam janiṣyamāṇau janiṣyamāṇān
Instrumentaljaniṣyamāṇena janiṣyamāṇābhyām janiṣyamāṇaiḥ janiṣyamāṇebhiḥ
Dativejaniṣyamāṇāya janiṣyamāṇābhyām janiṣyamāṇebhyaḥ
Ablativejaniṣyamāṇāt janiṣyamāṇābhyām janiṣyamāṇebhyaḥ
Genitivejaniṣyamāṇasya janiṣyamāṇayoḥ janiṣyamāṇānām
Locativejaniṣyamāṇe janiṣyamāṇayoḥ janiṣyamāṇeṣu

Compound janiṣyamāṇa -

Adverb -janiṣyamāṇam -janiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria