सुबन्तावली ?जनश्रुति

Roma

स्त्रीएकद्विबहु
प्रथमाजनश्रुतिः जनश्रुती जनश्रुतयः
सम्बोधनम्जनश्रुते जनश्रुती जनश्रुतयः
द्वितीयाजनश्रुतिम् जनश्रुती जनश्रुतीः
तृतीयाजनश्रुत्या जनश्रुतिभ्याम् जनश्रुतिभिः
चतुर्थीजनश्रुत्यै जनश्रुतये जनश्रुतिभ्याम् जनश्रुतिभ्यः
पञ्चमीजनश्रुत्याः जनश्रुतेः जनश्रुतिभ्याम् जनश्रुतिभ्यः
षष्ठीजनश्रुत्याः जनश्रुतेः जनश्रुत्योः जनश्रुतीनाम्
सप्तमीजनश्रुत्याम् जनश्रुतौ जनश्रुत्योः जनश्रुतिषु

समास जनश्रुति

अव्यय ॰जनश्रुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria