Declension table of ?janayitavya

Deva

NeuterSingularDualPlural
Nominativejanayitavyam janayitavye janayitavyāni
Vocativejanayitavya janayitavye janayitavyāni
Accusativejanayitavyam janayitavye janayitavyāni
Instrumentaljanayitavyena janayitavyābhyām janayitavyaiḥ
Dativejanayitavyāya janayitavyābhyām janayitavyebhyaḥ
Ablativejanayitavyāt janayitavyābhyām janayitavyebhyaḥ
Genitivejanayitavyasya janayitavyayoḥ janayitavyānām
Locativejanayitavye janayitavyayoḥ janayitavyeṣu

Compound janayitavya -

Adverb -janayitavyam -janayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria