Declension table of ?janayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejanayiṣyantī janayiṣyantyau janayiṣyantyaḥ
Vocativejanayiṣyanti janayiṣyantyau janayiṣyantyaḥ
Accusativejanayiṣyantīm janayiṣyantyau janayiṣyantīḥ
Instrumentaljanayiṣyantyā janayiṣyantībhyām janayiṣyantībhiḥ
Dativejanayiṣyantyai janayiṣyantībhyām janayiṣyantībhyaḥ
Ablativejanayiṣyantyāḥ janayiṣyantībhyām janayiṣyantībhyaḥ
Genitivejanayiṣyantyāḥ janayiṣyantyoḥ janayiṣyantīnām
Locativejanayiṣyantyām janayiṣyantyoḥ janayiṣyantīṣu

Compound janayiṣyanti - janayiṣyantī -

Adverb -janayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria