Declension table of ?janayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejanayiṣyamāṇā janayiṣyamāṇe janayiṣyamāṇāḥ
Vocativejanayiṣyamāṇe janayiṣyamāṇe janayiṣyamāṇāḥ
Accusativejanayiṣyamāṇām janayiṣyamāṇe janayiṣyamāṇāḥ
Instrumentaljanayiṣyamāṇayā janayiṣyamāṇābhyām janayiṣyamāṇābhiḥ
Dativejanayiṣyamāṇāyai janayiṣyamāṇābhyām janayiṣyamāṇābhyaḥ
Ablativejanayiṣyamāṇāyāḥ janayiṣyamāṇābhyām janayiṣyamāṇābhyaḥ
Genitivejanayiṣyamāṇāyāḥ janayiṣyamāṇayoḥ janayiṣyamāṇānām
Locativejanayiṣyamāṇāyām janayiṣyamāṇayoḥ janayiṣyamāṇāsu

Adverb -janayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria