Declension table of ?janayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejanayiṣyamāṇam janayiṣyamāṇe janayiṣyamāṇāni
Vocativejanayiṣyamāṇa janayiṣyamāṇe janayiṣyamāṇāni
Accusativejanayiṣyamāṇam janayiṣyamāṇe janayiṣyamāṇāni
Instrumentaljanayiṣyamāṇena janayiṣyamāṇābhyām janayiṣyamāṇaiḥ
Dativejanayiṣyamāṇāya janayiṣyamāṇābhyām janayiṣyamāṇebhyaḥ
Ablativejanayiṣyamāṇāt janayiṣyamāṇābhyām janayiṣyamāṇebhyaḥ
Genitivejanayiṣyamāṇasya janayiṣyamāṇayoḥ janayiṣyamāṇānām
Locativejanayiṣyamāṇe janayiṣyamāṇayoḥ janayiṣyamāṇeṣu

Compound janayiṣyamāṇa -

Adverb -janayiṣyamāṇam -janayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria