Declension table of ?janayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejanayiṣyamāṇaḥ janayiṣyamāṇau janayiṣyamāṇāḥ
Vocativejanayiṣyamāṇa janayiṣyamāṇau janayiṣyamāṇāḥ
Accusativejanayiṣyamāṇam janayiṣyamāṇau janayiṣyamāṇān
Instrumentaljanayiṣyamāṇena janayiṣyamāṇābhyām janayiṣyamāṇaiḥ janayiṣyamāṇebhiḥ
Dativejanayiṣyamāṇāya janayiṣyamāṇābhyām janayiṣyamāṇebhyaḥ
Ablativejanayiṣyamāṇāt janayiṣyamāṇābhyām janayiṣyamāṇebhyaḥ
Genitivejanayiṣyamāṇasya janayiṣyamāṇayoḥ janayiṣyamāṇānām
Locativejanayiṣyamāṇe janayiṣyamāṇayoḥ janayiṣyamāṇeṣu

Compound janayiṣyamāṇa -

Adverb -janayiṣyamāṇam -janayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria