सुबन्तावली ?जनयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाजनयमानम् जनयमाने जनयमानानि
सम्बोधनम्जनयमान जनयमाने जनयमानानि
द्वितीयाजनयमानम् जनयमाने जनयमानानि
तृतीयाजनयमानेन जनयमानाभ्याम् जनयमानैः
चतुर्थीजनयमानाय जनयमानाभ्याम् जनयमानेभ्यः
पञ्चमीजनयमानात् जनयमानाभ्याम् जनयमानेभ्यः
षष्ठीजनयमानस्य जनयमानयोः जनयमानानाम्
सप्तमीजनयमाने जनयमानयोः जनयमानेषु

समास जनयमान

अव्यय ॰जनयमानम् ॰जनयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria