Declension table of ?janayamāna

Deva

NeuterSingularDualPlural
Nominativejanayamānam janayamāne janayamānāni
Vocativejanayamāna janayamāne janayamānāni
Accusativejanayamānam janayamāne janayamānāni
Instrumentaljanayamānena janayamānābhyām janayamānaiḥ
Dativejanayamānāya janayamānābhyām janayamānebhyaḥ
Ablativejanayamānāt janayamānābhyām janayamānebhyaḥ
Genitivejanayamānasya janayamānayoḥ janayamānānām
Locativejanayamāne janayamānayoḥ janayamāneṣu

Compound janayamāna -

Adverb -janayamānam -janayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria