सुबन्तावली ?जनवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाजनवल्लभः जनवल्लभौ जनवल्लभाः
सम्बोधनम्जनवल्लभ जनवल्लभौ जनवल्लभाः
द्वितीयाजनवल्लभम् जनवल्लभौ जनवल्लभान्
तृतीयाजनवल्लभेन जनवल्लभाभ्याम् जनवल्लभैः जनवल्लभेभिः
चतुर्थीजनवल्लभाय जनवल्लभाभ्याम् जनवल्लभेभ्यः
पञ्चमीजनवल्लभात् जनवल्लभाभ्याम् जनवल्लभेभ्यः
षष्ठीजनवल्लभस्य जनवल्लभयोः जनवल्लभानाम्
सप्तमीजनवल्लभे जनवल्लभयोः जनवल्लभेषु

समास जनवल्लभ

अव्यय ॰जनवल्लभम् ॰जनवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria