सुबन्तावली ?जनत्

Roma

पुमान्एकद्विबहु
प्रथमाजनन् जनन्तौ जनन्तः
सम्बोधनम्जनन् जनन्तौ जनन्तः
द्वितीयाजनन्तम् जनन्तौ जनतः
तृतीयाजनता जनद्भ्याम् जनद्भिः
चतुर्थीजनते जनद्भ्याम् जनद्भ्यः
पञ्चमीजनतः जनद्भ्याम् जनद्भ्यः
षष्ठीजनतः जनतोः जनताम्
सप्तमीजनति जनतोः जनत्सु

समास जनत्

अव्यय ॰जनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria