सुबन्तावली ?जनसम्बाध

Roma

नपुंसकम्एकद्विबहु
प्रथमाजनसम्बाधम् जनसम्बाधे जनसम्बाधानि
सम्बोधनम्जनसम्बाध जनसम्बाधे जनसम्बाधानि
द्वितीयाजनसम्बाधम् जनसम्बाधे जनसम्बाधानि
तृतीयाजनसम्बाधेन जनसम्बाधाभ्याम् जनसम्बाधैः
चतुर्थीजनसम्बाधाय जनसम्बाधाभ्याम् जनसम्बाधेभ्यः
पञ्चमीजनसम्बाधात् जनसम्बाधाभ्याम् जनसम्बाधेभ्यः
षष्ठीजनसम्बाधस्य जनसम्बाधयोः जनसम्बाधानाम्
सप्तमीजनसम्बाधे जनसम्बाधयोः जनसम्बाधेषु

समास जनसम्बाध

अव्यय ॰जनसम्बाधम् ॰जनसम्बाधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria