सुबन्तावली ?जनरञ्जनी

Roma

स्त्रीएकद्विबहु
प्रथमाजनरञ्जनी जनरञ्जन्यौ जनरञ्जन्यः
सम्बोधनम्जनरञ्जनि जनरञ्जन्यौ जनरञ्जन्यः
द्वितीयाजनरञ्जनीम् जनरञ्जन्यौ जनरञ्जनीः
तृतीयाजनरञ्जन्या जनरञ्जनीभ्याम् जनरञ्जनीभिः
चतुर्थीजनरञ्जन्यै जनरञ्जनीभ्याम् जनरञ्जनीभ्यः
पञ्चमीजनरञ्जन्याः जनरञ्जनीभ्याम् जनरञ्जनीभ्यः
षष्ठीजनरञ्जन्याः जनरञ्जन्योः जनरञ्जनीनाम्
सप्तमीजनरञ्जन्याम् जनरञ्जन्योः जनरञ्जनीषु

समास जनरञ्जनि जनरञ्जनी

अव्यय ॰जनरञ्जनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria