सुबन्तावली ?जनरञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाजनरञ्जनम् जनरञ्जने जनरञ्जनानि
सम्बोधनम्जनरञ्जन जनरञ्जने जनरञ्जनानि
द्वितीयाजनरञ्जनम् जनरञ्जने जनरञ्जनानि
तृतीयाजनरञ्जनेन जनरञ्जनाभ्याम् जनरञ्जनैः
चतुर्थीजनरञ्जनाय जनरञ्जनाभ्याम् जनरञ्जनेभ्यः
पञ्चमीजनरञ्जनात् जनरञ्जनाभ्याम् जनरञ्जनेभ्यः
षष्ठीजनरञ्जनस्य जनरञ्जनयोः जनरञ्जनानाम्
सप्तमीजनरञ्जने जनरञ्जनयोः जनरञ्जनेषु

समास जनरञ्जन

अव्यय ॰जनरञ्जनम् ॰जनरञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria