सुबन्तावली ?जनपदोद्ध्वंसनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाजनपदोद्ध्वंसनीयम् जनपदोद्ध्वंसनीये जनपदोद्ध्वंसनीयानि
सम्बोधनम्जनपदोद्ध्वंसनीय जनपदोद्ध्वंसनीये जनपदोद्ध्वंसनीयानि
द्वितीयाजनपदोद्ध्वंसनीयम् जनपदोद्ध्वंसनीये जनपदोद्ध्वंसनीयानि
तृतीयाजनपदोद्ध्वंसनीयेन जनपदोद्ध्वंसनीयाभ्याम् जनपदोद्ध्वंसनीयैः
चतुर्थीजनपदोद्ध्वंसनीयाय जनपदोद्ध्वंसनीयाभ्याम् जनपदोद्ध्वंसनीयेभ्यः
पञ्चमीजनपदोद्ध्वंसनीयात् जनपदोद्ध्वंसनीयाभ्याम् जनपदोद्ध्वंसनीयेभ्यः
षष्ठीजनपदोद्ध्वंसनीयस्य जनपदोद्ध्वंसनीययोः जनपदोद्ध्वंसनीयानाम्
सप्तमीजनपदोद्ध्वंसनीये जनपदोद्ध्वंसनीययोः जनपदोद्ध्वंसनीयेषु

समास जनपदोद्ध्वंसनीय

अव्यय ॰जनपदोद्ध्वंसनीयम् ॰जनपदोद्ध्वंसनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria