Declension table of janapadoddhvaṃsa

Deva

MasculineSingularDualPlural
Nominativejanapadoddhvaṃsaḥ janapadoddhvaṃsau janapadoddhvaṃsāḥ
Vocativejanapadoddhvaṃsa janapadoddhvaṃsau janapadoddhvaṃsāḥ
Accusativejanapadoddhvaṃsam janapadoddhvaṃsau janapadoddhvaṃsān
Instrumentaljanapadoddhvaṃsena janapadoddhvaṃsābhyām janapadoddhvaṃsaiḥ janapadoddhvaṃsebhiḥ
Dativejanapadoddhvaṃsāya janapadoddhvaṃsābhyām janapadoddhvaṃsebhyaḥ
Ablativejanapadoddhvaṃsāt janapadoddhvaṃsābhyām janapadoddhvaṃsebhyaḥ
Genitivejanapadoddhvaṃsasya janapadoddhvaṃsayoḥ janapadoddhvaṃsānām
Locativejanapadoddhvaṃse janapadoddhvaṃsayoḥ janapadoddhvaṃseṣu

Compound janapadoddhvaṃsa -

Adverb -janapadoddhvaṃsam -janapadoddhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria