Declension table of janapada

Deva

MasculineSingularDualPlural
Nominativejanapadaḥ janapadau janapadāḥ
Vocativejanapada janapadau janapadāḥ
Accusativejanapadam janapadau janapadān
Instrumentaljanapadena janapadābhyām janapadaiḥ janapadebhiḥ
Dativejanapadāya janapadābhyām janapadebhyaḥ
Ablativejanapadāt janapadābhyām janapadebhyaḥ
Genitivejanapadasya janapadayoḥ janapadānām
Locativejanapade janapadayoḥ janapadeṣu

Compound janapada -

Adverb -janapadam -janapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria